Cinemake - विडियो सम्पादने एकः नूतनः शब्दः
Cinemake – 2019 इत्यनेन सह स्वजीवनस्य उज्ज्वलतमक्षणं रिकार्ड् कृत्वा दर्शयन्तु।
फोटो, प्रभावः, संगीतं च सहितं विडियो सम्पादकः।
मूलभूतविडियो सम्पादनकार्यस्य उपलब्धता - भवतः स्मार्टफोने स्पष्टे सरले च अन्तरफलके विडियो सम्पादनं, छटाकरणं, गोंदनं च।
कस्यापि खण्डात् रङ्गिणः संगीत-वीडियो-निर्माणस्य क्षमता - स्वयात्रायाः स्मरणीयं विडियो-निर्माणं कुर्वन्तु।
सामाजिकजालपुटेषु स्वस्य परिणामान् साझां कुर्वन्तु - Cinemake इत्यनेन भवान् स्वस्य सृष्टिः प्रमुखेषु ऑनलाइन-मञ्चेषु शीघ्रं सुलभतया च प्रकाशयितुं शक्नोति।
Cinemake इत्यनेन भवान् स्वस्य फोटोभ्यः, विडियोभ्यः च रङ्गिणः विडियो निर्मातुं शक्नोति यत् भवतः फीड् बहुगुणं अलङ्करोति। Cinemake - सरलसङ्कुलस्य व्यावसायिकसम्पादकेन सह स्वस्य स्रोतसामग्रीणां रङ्गं कुर्वन्तु तथा च तेषु नूतनानि सजीवभावनानि योजयन्तु।
Cinemake एप् कृते किमपि व्यावसायिकं विडियो कौशलं आवश्यकं नास्ति। सिनेमाक् इत्यस्य सहजज्ञानयुक्तं अन्तरफलकं भवति यत् आरम्भकः सम्भालितुं शक्नोति ।
Cinemake इत्यत्र विडियो सम्पादनस्य मूलभूतसाधनाः सन्ति : सम्पादनं, छटाकरणं, परिभ्रमणं, संगीतं, प्रभावं च योजयितुं, विडियो गतिं वा मन्दं कर्तुं, विडियो गोंदं कर्तुं च ।
भवान् स्वस्य फोटोभ्यः Cinemake इत्यस्मिन् सुन्दराणि स्लाइड्शो निर्मातुम् अर्हति। संगीतेन सह उज्ज्वलचित्रैः सह स्वयात्रायाः स्मरणीयं विडियो रचयन्तु।
Cinemake इत्यत्र सामाजिकजालपुटेषु स्वस्य सृष्टीनां प्रत्यक्षतया साझाकरणस्य क्षमता अन्तर्भवति - एकं विडियो निर्माय, एकं बटनं क्लिक् कृत्वा विडियो ऑनलाइन पोस्ट् कर्तुं शक्यते।
Cinemake अनुप्रयोगस्य सम्यक् कार्यं कर्तुं भवतः Android संस्करणं 5.0 अथवा उच्चतरं चालितं यन्त्रं भवितुमर्हति, तथैव उपकरणे न्यूनातिन्यूनं 127 MB मुक्तस्थानं भवितुमर्हति तदतिरिक्तं, अनुप्रयोगः निम्नलिखित-अनुमतीनां अनुरोधं करोति: उपकरणस्य अनुप्रयोगस्य च उपयोग-इतिहासः, छायाचित्रं/मल्टीमीडिया/सञ्चिकाः, भण्डारणं, कॅमेरा, माइक्रोफोनः, Wi-Fi संयोजनदत्तांशः।